Declension table of ?āguṇṭhita

Deva

NeuterSingularDualPlural
Nominativeāguṇṭhitam āguṇṭhite āguṇṭhitāni
Vocativeāguṇṭhita āguṇṭhite āguṇṭhitāni
Accusativeāguṇṭhitam āguṇṭhite āguṇṭhitāni
Instrumentalāguṇṭhitena āguṇṭhitābhyām āguṇṭhitaiḥ
Dativeāguṇṭhitāya āguṇṭhitābhyām āguṇṭhitebhyaḥ
Ablativeāguṇṭhitāt āguṇṭhitābhyām āguṇṭhitebhyaḥ
Genitiveāguṇṭhitasya āguṇṭhitayoḥ āguṇṭhitānām
Locativeāguṇṭhite āguṇṭhitayoḥ āguṇṭhiteṣu

Compound āguṇṭhita -

Adverb -āguṇṭhitam -āguṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria