Declension table of ?āguṇṭhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āguṇṭhitaḥ | āguṇṭhitau | āguṇṭhitāḥ |
Vocative | āguṇṭhita | āguṇṭhitau | āguṇṭhitāḥ |
Accusative | āguṇṭhitam | āguṇṭhitau | āguṇṭhitān |
Instrumental | āguṇṭhitena | āguṇṭhitābhyām | āguṇṭhitaiḥ āguṇṭhitebhiḥ |
Dative | āguṇṭhitāya | āguṇṭhitābhyām | āguṇṭhitebhyaḥ |
Ablative | āguṇṭhitāt | āguṇṭhitābhyām | āguṇṭhitebhyaḥ |
Genitive | āguṇṭhitasya | āguṇṭhitayoḥ | āguṇṭhitānām |
Locative | āguṇṭhite | āguṇṭhitayoḥ | āguṇṭhiteṣu |