Declension table of ?āgrayaṇīya

Deva

MasculineSingularDualPlural
Nominativeāgrayaṇīyaḥ āgrayaṇīyau āgrayaṇīyāḥ
Vocativeāgrayaṇīya āgrayaṇīyau āgrayaṇīyāḥ
Accusativeāgrayaṇīyam āgrayaṇīyau āgrayaṇīyān
Instrumentalāgrayaṇīyena āgrayaṇīyābhyām āgrayaṇīyaiḥ āgrayaṇīyebhiḥ
Dativeāgrayaṇīyāya āgrayaṇīyābhyām āgrayaṇīyebhyaḥ
Ablativeāgrayaṇīyāt āgrayaṇīyābhyām āgrayaṇīyebhyaḥ
Genitiveāgrayaṇīyasya āgrayaṇīyayoḥ āgrayaṇīyānām
Locativeāgrayaṇīye āgrayaṇīyayoḥ āgrayaṇīyeṣu

Compound āgrayaṇīya -

Adverb -āgrayaṇīyam -āgrayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria