Declension table of ?āgrayaṇeṣṭi

Deva

FeminineSingularDualPlural
Nominativeāgrayaṇeṣṭiḥ āgrayaṇeṣṭī āgrayaṇeṣṭayaḥ
Vocativeāgrayaṇeṣṭe āgrayaṇeṣṭī āgrayaṇeṣṭayaḥ
Accusativeāgrayaṇeṣṭim āgrayaṇeṣṭī āgrayaṇeṣṭīḥ
Instrumentalāgrayaṇeṣṭyā āgrayaṇeṣṭibhyām āgrayaṇeṣṭibhiḥ
Dativeāgrayaṇeṣṭyai āgrayaṇeṣṭaye āgrayaṇeṣṭibhyām āgrayaṇeṣṭibhyaḥ
Ablativeāgrayaṇeṣṭyāḥ āgrayaṇeṣṭeḥ āgrayaṇeṣṭibhyām āgrayaṇeṣṭibhyaḥ
Genitiveāgrayaṇeṣṭyāḥ āgrayaṇeṣṭeḥ āgrayaṇeṣṭyoḥ āgrayaṇeṣṭīnām
Locativeāgrayaṇeṣṭyām āgrayaṇeṣṭau āgrayaṇeṣṭyoḥ āgrayaṇeṣṭiṣu

Compound āgrayaṇeṣṭi -

Adverb -āgrayaṇeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria