Declension table of ?āgrayaṇāgrā

Deva

FeminineSingularDualPlural
Nominativeāgrayaṇāgrā āgrayaṇāgre āgrayaṇāgrāḥ
Vocativeāgrayaṇāgre āgrayaṇāgre āgrayaṇāgrāḥ
Accusativeāgrayaṇāgrām āgrayaṇāgre āgrayaṇāgrāḥ
Instrumentalāgrayaṇāgrayā āgrayaṇāgrābhyām āgrayaṇāgrābhiḥ
Dativeāgrayaṇāgrāyai āgrayaṇāgrābhyām āgrayaṇāgrābhyaḥ
Ablativeāgrayaṇāgrāyāḥ āgrayaṇāgrābhyām āgrayaṇāgrābhyaḥ
Genitiveāgrayaṇāgrāyāḥ āgrayaṇāgrayoḥ āgrayaṇāgrāṇām
Locativeāgrayaṇāgrāyām āgrayaṇāgrayoḥ āgrayaṇāgrāsu

Adverb -āgrayaṇāgram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria