Declension table of ?āgrayaṇāgra

Deva

NeuterSingularDualPlural
Nominativeāgrayaṇāgram āgrayaṇāgre āgrayaṇāgrāṇi
Vocativeāgrayaṇāgra āgrayaṇāgre āgrayaṇāgrāṇi
Accusativeāgrayaṇāgram āgrayaṇāgre āgrayaṇāgrāṇi
Instrumentalāgrayaṇāgreṇa āgrayaṇāgrābhyām āgrayaṇāgraiḥ
Dativeāgrayaṇāgrāya āgrayaṇāgrābhyām āgrayaṇāgrebhyaḥ
Ablativeāgrayaṇāgrāt āgrayaṇāgrābhyām āgrayaṇāgrebhyaḥ
Genitiveāgrayaṇāgrasya āgrayaṇāgrayoḥ āgrayaṇāgrāṇām
Locativeāgrayaṇāgre āgrayaṇāgrayoḥ āgrayaṇāgreṣu

Compound āgrayaṇāgra -

Adverb -āgrayaṇāgram -āgrayaṇāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria