Declension table of ?āgrayaṇāgra

Deva

MasculineSingularDualPlural
Nominativeāgrayaṇāgraḥ āgrayaṇāgrau āgrayaṇāgrāḥ
Vocativeāgrayaṇāgra āgrayaṇāgrau āgrayaṇāgrāḥ
Accusativeāgrayaṇāgram āgrayaṇāgrau āgrayaṇāgrān
Instrumentalāgrayaṇāgreṇa āgrayaṇāgrābhyām āgrayaṇāgraiḥ āgrayaṇāgrebhiḥ
Dativeāgrayaṇāgrāya āgrayaṇāgrābhyām āgrayaṇāgrebhyaḥ
Ablativeāgrayaṇāgrāt āgrayaṇāgrābhyām āgrayaṇāgrebhyaḥ
Genitiveāgrayaṇāgrasya āgrayaṇāgrayoḥ āgrayaṇāgrāṇām
Locativeāgrayaṇāgre āgrayaṇāgrayoḥ āgrayaṇāgreṣu

Compound āgrayaṇāgra -

Adverb -āgrayaṇāgram -āgrayaṇāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria