Declension table of ?āgrathana

Deva

NeuterSingularDualPlural
Nominativeāgrathanam āgrathane āgrathanāni
Vocativeāgrathana āgrathane āgrathanāni
Accusativeāgrathanam āgrathane āgrathanāni
Instrumentalāgrathanena āgrathanābhyām āgrathanaiḥ
Dativeāgrathanāya āgrathanābhyām āgrathanebhyaḥ
Ablativeāgrathanāt āgrathanābhyām āgrathanebhyaḥ
Genitiveāgrathanasya āgrathanayoḥ āgrathanānām
Locativeāgrathane āgrathanayoḥ āgrathaneṣu

Compound āgrathana -

Adverb -āgrathanam -āgrathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria