Declension table of ?āgrastā

Deva

FeminineSingularDualPlural
Nominativeāgrastā āgraste āgrastāḥ
Vocativeāgraste āgraste āgrastāḥ
Accusativeāgrastām āgraste āgrastāḥ
Instrumentalāgrastayā āgrastābhyām āgrastābhiḥ
Dativeāgrastāyai āgrastābhyām āgrastābhyaḥ
Ablativeāgrastāyāḥ āgrastābhyām āgrastābhyaḥ
Genitiveāgrastāyāḥ āgrastayoḥ āgrastānām
Locativeāgrastāyām āgrastayoḥ āgrastāsu

Adverb -āgrastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria