Declension table of ?āgrasta

Deva

NeuterSingularDualPlural
Nominativeāgrastam āgraste āgrastāni
Vocativeāgrasta āgraste āgrastāni
Accusativeāgrastam āgraste āgrastāni
Instrumentalāgrastena āgrastābhyām āgrastaiḥ
Dativeāgrastāya āgrastābhyām āgrastebhyaḥ
Ablativeāgrastāt āgrastābhyām āgrastebhyaḥ
Genitiveāgrastasya āgrastayoḥ āgrastānām
Locativeāgraste āgrastayoḥ āgrasteṣu

Compound āgrasta -

Adverb -āgrastam -āgrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria