Declension table of ?āgrasta

Deva

MasculineSingularDualPlural
Nominativeāgrastaḥ āgrastau āgrastāḥ
Vocativeāgrasta āgrastau āgrastāḥ
Accusativeāgrastam āgrastau āgrastān
Instrumentalāgrastena āgrastābhyām āgrastaiḥ āgrastebhiḥ
Dativeāgrastāya āgrastābhyām āgrastebhyaḥ
Ablativeāgrastāt āgrastābhyām āgrastebhyaḥ
Genitiveāgrastasya āgrastayoḥ āgrastānām
Locativeāgraste āgrastayoḥ āgrasteṣu

Compound āgrasta -

Adverb -āgrastam -āgrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria