Declension table of ?āgranthana

Deva

NeuterSingularDualPlural
Nominativeāgranthanam āgranthane āgranthanāni
Vocativeāgranthana āgranthane āgranthanāni
Accusativeāgranthanam āgranthane āgranthanāni
Instrumentalāgranthanena āgranthanābhyām āgranthanaiḥ
Dativeāgranthanāya āgranthanābhyām āgranthanebhyaḥ
Ablativeāgranthanāt āgranthanābhyām āgranthanebhyaḥ
Genitiveāgranthanasya āgranthanayoḥ āgranthanānām
Locativeāgranthane āgranthanayoḥ āgranthaneṣu

Compound āgranthana -

Adverb -āgranthanam -āgranthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria