Declension table of ?āgrahāyaṇikā

Deva

FeminineSingularDualPlural
Nominativeāgrahāyaṇikā āgrahāyaṇike āgrahāyaṇikāḥ
Vocativeāgrahāyaṇike āgrahāyaṇike āgrahāyaṇikāḥ
Accusativeāgrahāyaṇikām āgrahāyaṇike āgrahāyaṇikāḥ
Instrumentalāgrahāyaṇikayā āgrahāyaṇikābhyām āgrahāyaṇikābhiḥ
Dativeāgrahāyaṇikāyai āgrahāyaṇikābhyām āgrahāyaṇikābhyaḥ
Ablativeāgrahāyaṇikāyāḥ āgrahāyaṇikābhyām āgrahāyaṇikābhyaḥ
Genitiveāgrahāyaṇikāyāḥ āgrahāyaṇikayoḥ āgrahāyaṇikānām
Locativeāgrahāyaṇikāyām āgrahāyaṇikayoḥ āgrahāyaṇikāsu

Adverb -āgrahāyaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria