Declension table of ?āgrahāyaṇika

Deva

NeuterSingularDualPlural
Nominativeāgrahāyaṇikam āgrahāyaṇike āgrahāyaṇikāni
Vocativeāgrahāyaṇika āgrahāyaṇike āgrahāyaṇikāni
Accusativeāgrahāyaṇikam āgrahāyaṇike āgrahāyaṇikāni
Instrumentalāgrahāyaṇikena āgrahāyaṇikābhyām āgrahāyaṇikaiḥ
Dativeāgrahāyaṇikāya āgrahāyaṇikābhyām āgrahāyaṇikebhyaḥ
Ablativeāgrahāyaṇikāt āgrahāyaṇikābhyām āgrahāyaṇikebhyaḥ
Genitiveāgrahāyaṇikasya āgrahāyaṇikayoḥ āgrahāyaṇikānām
Locativeāgrahāyaṇike āgrahāyaṇikayoḥ āgrahāyaṇikeṣu

Compound āgrahāyaṇika -

Adverb -āgrahāyaṇikam -āgrahāyaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria