Declension table of ?āgrahāyaṇakā

Deva

FeminineSingularDualPlural
Nominativeāgrahāyaṇakā āgrahāyaṇake āgrahāyaṇakāḥ
Vocativeāgrahāyaṇake āgrahāyaṇake āgrahāyaṇakāḥ
Accusativeāgrahāyaṇakām āgrahāyaṇake āgrahāyaṇakāḥ
Instrumentalāgrahāyaṇakayā āgrahāyaṇakābhyām āgrahāyaṇakābhiḥ
Dativeāgrahāyaṇakāyai āgrahāyaṇakābhyām āgrahāyaṇakābhyaḥ
Ablativeāgrahāyaṇakāyāḥ āgrahāyaṇakābhyām āgrahāyaṇakābhyaḥ
Genitiveāgrahāyaṇakāyāḥ āgrahāyaṇakayoḥ āgrahāyaṇakānām
Locativeāgrahāyaṇakāyām āgrahāyaṇakayoḥ āgrahāyaṇakāsu

Adverb -āgrahāyaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria