Declension table of ?āgrahāyaṇaka

Deva

NeuterSingularDualPlural
Nominativeāgrahāyaṇakam āgrahāyaṇake āgrahāyaṇakāni
Vocativeāgrahāyaṇaka āgrahāyaṇake āgrahāyaṇakāni
Accusativeāgrahāyaṇakam āgrahāyaṇake āgrahāyaṇakāni
Instrumentalāgrahāyaṇakena āgrahāyaṇakābhyām āgrahāyaṇakaiḥ
Dativeāgrahāyaṇakāya āgrahāyaṇakābhyām āgrahāyaṇakebhyaḥ
Ablativeāgrahāyaṇakāt āgrahāyaṇakābhyām āgrahāyaṇakebhyaḥ
Genitiveāgrahāyaṇakasya āgrahāyaṇakayoḥ āgrahāyaṇakānām
Locativeāgrahāyaṇake āgrahāyaṇakayoḥ āgrahāyaṇakeṣu

Compound āgrahāyaṇaka -

Adverb -āgrahāyaṇakam -āgrahāyaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria