Declension table of ?āgrahārikā

Deva

FeminineSingularDualPlural
Nominativeāgrahārikā āgrahārike āgrahārikāḥ
Vocativeāgrahārike āgrahārike āgrahārikāḥ
Accusativeāgrahārikām āgrahārike āgrahārikāḥ
Instrumentalāgrahārikayā āgrahārikābhyām āgrahārikābhiḥ
Dativeāgrahārikāyai āgrahārikābhyām āgrahārikābhyaḥ
Ablativeāgrahārikāyāḥ āgrahārikābhyām āgrahārikābhyaḥ
Genitiveāgrahārikāyāḥ āgrahārikayoḥ āgrahārikāṇām
Locativeāgrahārikāyām āgrahārikayoḥ āgrahārikāsu

Adverb -āgrahārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria