Declension table of ?āgrahārika

Deva

NeuterSingularDualPlural
Nominativeāgrahārikam āgrahārike āgrahārikāṇi
Vocativeāgrahārika āgrahārike āgrahārikāṇi
Accusativeāgrahārikam āgrahārike āgrahārikāṇi
Instrumentalāgrahārikeṇa āgrahārikābhyām āgrahārikaiḥ
Dativeāgrahārikāya āgrahārikābhyām āgrahārikebhyaḥ
Ablativeāgrahārikāt āgrahārikābhyām āgrahārikebhyaḥ
Genitiveāgrahārikasya āgrahārikayoḥ āgrahārikāṇām
Locativeāgrahārike āgrahārikayoḥ āgrahārikeṣu

Compound āgrahārika -

Adverb -āgrahārikam -āgrahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria