Declension table of ?āgrahārika

Deva

MasculineSingularDualPlural
Nominativeāgrahārikaḥ āgrahārikau āgrahārikāḥ
Vocativeāgrahārika āgrahārikau āgrahārikāḥ
Accusativeāgrahārikam āgrahārikau āgrahārikān
Instrumentalāgrahārikeṇa āgrahārikābhyām āgrahārikaiḥ āgrahārikebhiḥ
Dativeāgrahārikāya āgrahārikābhyām āgrahārikebhyaḥ
Ablativeāgrahārikāt āgrahārikābhyām āgrahārikebhyaḥ
Genitiveāgrahārikasya āgrahārikayoḥ āgrahārikāṇām
Locativeāgrahārike āgrahārikayoḥ āgrahārikeṣu

Compound āgrahārika -

Adverb -āgrahārikam -āgrahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria