Declension table of ?āgrabhojanikā

Deva

FeminineSingularDualPlural
Nominativeāgrabhojanikā āgrabhojanike āgrabhojanikāḥ
Vocativeāgrabhojanike āgrabhojanike āgrabhojanikāḥ
Accusativeāgrabhojanikām āgrabhojanike āgrabhojanikāḥ
Instrumentalāgrabhojanikayā āgrabhojanikābhyām āgrabhojanikābhiḥ
Dativeāgrabhojanikāyai āgrabhojanikābhyām āgrabhojanikābhyaḥ
Ablativeāgrabhojanikāyāḥ āgrabhojanikābhyām āgrabhojanikābhyaḥ
Genitiveāgrabhojanikāyāḥ āgrabhojanikayoḥ āgrabhojanikānām
Locativeāgrabhojanikāyām āgrabhojanikayoḥ āgrabhojanikāsu

Adverb -āgrabhojanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria