Declension table of ?āgrāyaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āgrāyaṇam | āgrāyaṇe | āgrāyaṇāni |
Vocative | āgrāyaṇa | āgrāyaṇe | āgrāyaṇāni |
Accusative | āgrāyaṇam | āgrāyaṇe | āgrāyaṇāni |
Instrumental | āgrāyaṇena | āgrāyaṇābhyām | āgrāyaṇaiḥ |
Dative | āgrāyaṇāya | āgrāyaṇābhyām | āgrāyaṇebhyaḥ |
Ablative | āgrāyaṇāt | āgrāyaṇābhyām | āgrāyaṇebhyaḥ |
Genitive | āgrāyaṇasya | āgrāyaṇayoḥ | āgrāyaṇānām |
Locative | āgrāyaṇe | āgrāyaṇayoḥ | āgrāyaṇeṣu |