Declension table of ?āgrāyaṇa

Deva

MasculineSingularDualPlural
Nominativeāgrāyaṇaḥ āgrāyaṇau āgrāyaṇāḥ
Vocativeāgrāyaṇa āgrāyaṇau āgrāyaṇāḥ
Accusativeāgrāyaṇam āgrāyaṇau āgrāyaṇān
Instrumentalāgrāyaṇena āgrāyaṇābhyām āgrāyaṇaiḥ āgrāyaṇebhiḥ
Dativeāgrāyaṇāya āgrāyaṇābhyām āgrāyaṇebhyaḥ
Ablativeāgrāyaṇāt āgrāyaṇābhyām āgrāyaṇebhyaḥ
Genitiveāgrāyaṇasya āgrāyaṇayoḥ āgrāyaṇānām
Locativeāgrāyaṇe āgrāyaṇayoḥ āgrāyaṇeṣu

Compound āgrāyaṇa -

Adverb -āgrāyaṇam -āgrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria