Declension table of ?āgopāla

Deva

MasculineSingularDualPlural
Nominativeāgopālaḥ āgopālau āgopālāḥ
Vocativeāgopāla āgopālau āgopālāḥ
Accusativeāgopālam āgopālau āgopālān
Instrumentalāgopālena āgopālābhyām āgopālaiḥ āgopālebhiḥ
Dativeāgopālāya āgopālābhyām āgopālebhyaḥ
Ablativeāgopālāt āgopālābhyām āgopālebhyaḥ
Genitiveāgopālasya āgopālayoḥ āgopālānām
Locativeāgopāle āgopālayoḥ āgopāleṣu

Compound āgopāla -

Adverb -āgopālam -āgopālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria