Declension table of ?āgnyādheyika

Deva

NeuterSingularDualPlural
Nominativeāgnyādheyikam āgnyādheyike āgnyādheyikāni
Vocativeāgnyādheyika āgnyādheyike āgnyādheyikāni
Accusativeāgnyādheyikam āgnyādheyike āgnyādheyikāni
Instrumentalāgnyādheyikena āgnyādheyikābhyām āgnyādheyikaiḥ
Dativeāgnyādheyikāya āgnyādheyikābhyām āgnyādheyikebhyaḥ
Ablativeāgnyādheyikāt āgnyādheyikābhyām āgnyādheyikebhyaḥ
Genitiveāgnyādheyikasya āgnyādheyikayoḥ āgnyādheyikānām
Locativeāgnyādheyike āgnyādheyikayoḥ āgnyādheyikeṣu

Compound āgnyādheyika -

Adverb -āgnyādheyikam -āgnyādheyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria