Declension table of ?āgniśarmi

Deva

MasculineSingularDualPlural
Nominativeāgniśarmiḥ āgniśarmī āgniśarmayaḥ
Vocativeāgniśarme āgniśarmī āgniśarmayaḥ
Accusativeāgniśarmim āgniśarmī āgniśarmīn
Instrumentalāgniśarmiṇā āgniśarmibhyām āgniśarmibhiḥ
Dativeāgniśarmaye āgniśarmibhyām āgniśarmibhyaḥ
Ablativeāgniśarmeḥ āgniśarmibhyām āgniśarmibhyaḥ
Genitiveāgniśarmeḥ āgniśarmyoḥ āgniśarmīṇām
Locativeāgniśarmau āgniśarmyoḥ āgniśarmiṣu

Compound āgniśarmi -

Adverb -āgniśarmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria