Declension table of ?āgniveśyāyanā

Deva

FeminineSingularDualPlural
Nominativeāgniveśyāyanā āgniveśyāyane āgniveśyāyanāḥ
Vocativeāgniveśyāyane āgniveśyāyane āgniveśyāyanāḥ
Accusativeāgniveśyāyanām āgniveśyāyane āgniveśyāyanāḥ
Instrumentalāgniveśyāyanayā āgniveśyāyanābhyām āgniveśyāyanābhiḥ
Dativeāgniveśyāyanāyai āgniveśyāyanābhyām āgniveśyāyanābhyaḥ
Ablativeāgniveśyāyanāyāḥ āgniveśyāyanābhyām āgniveśyāyanābhyaḥ
Genitiveāgniveśyāyanāyāḥ āgniveśyāyanayoḥ āgniveśyāyanānām
Locativeāgniveśyāyanāyām āgniveśyāyanayoḥ āgniveśyāyanāsu

Adverb -āgniveśyāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria