Declension table of ?āgniveśyāyana

Deva

NeuterSingularDualPlural
Nominativeāgniveśyāyanam āgniveśyāyane āgniveśyāyanāni
Vocativeāgniveśyāyana āgniveśyāyane āgniveśyāyanāni
Accusativeāgniveśyāyanam āgniveśyāyane āgniveśyāyanāni
Instrumentalāgniveśyāyanena āgniveśyāyanābhyām āgniveśyāyanaiḥ
Dativeāgniveśyāyanāya āgniveśyāyanābhyām āgniveśyāyanebhyaḥ
Ablativeāgniveśyāyanāt āgniveśyāyanābhyām āgniveśyāyanebhyaḥ
Genitiveāgniveśyāyanasya āgniveśyāyanayoḥ āgniveśyāyanānām
Locativeāgniveśyāyane āgniveśyāyanayoḥ āgniveśyāyaneṣu

Compound āgniveśyāyana -

Adverb -āgniveśyāyanam -āgniveśyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria