Declension table of ?āgniveśyāyana

Deva

MasculineSingularDualPlural
Nominativeāgniveśyāyanaḥ āgniveśyāyanau āgniveśyāyanāḥ
Vocativeāgniveśyāyana āgniveśyāyanau āgniveśyāyanāḥ
Accusativeāgniveśyāyanam āgniveśyāyanau āgniveśyāyanān
Instrumentalāgniveśyāyanena āgniveśyāyanābhyām āgniveśyāyanaiḥ āgniveśyāyanebhiḥ
Dativeāgniveśyāyanāya āgniveśyāyanābhyām āgniveśyāyanebhyaḥ
Ablativeāgniveśyāyanāt āgniveśyāyanābhyām āgniveśyāyanebhyaḥ
Genitiveāgniveśyāyanasya āgniveśyāyanayoḥ āgniveśyāyanānām
Locativeāgniveśyāyane āgniveśyāyanayoḥ āgniveśyāyaneṣu

Compound āgniveśyāyana -

Adverb -āgniveśyāyanam -āgniveśyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria