Declension table of ?āgniveśyā

Deva

FeminineSingularDualPlural
Nominativeāgniveśyā āgniveśye āgniveśyāḥ
Vocativeāgniveśye āgniveśye āgniveśyāḥ
Accusativeāgniveśyām āgniveśye āgniveśyāḥ
Instrumentalāgniveśyayā āgniveśyābhyām āgniveśyābhiḥ
Dativeāgniveśyāyai āgniveśyābhyām āgniveśyābhyaḥ
Ablativeāgniveśyāyāḥ āgniveśyābhyām āgniveśyābhyaḥ
Genitiveāgniveśyāyāḥ āgniveśyayoḥ āgniveśyānām
Locativeāgniveśyāyām āgniveśyayoḥ āgniveśyāsu

Adverb -āgniveśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria