Declension table of ?āgniveśi

Deva

MasculineSingularDualPlural
Nominativeāgniveśiḥ āgniveśī āgniveśayaḥ
Vocativeāgniveśe āgniveśī āgniveśayaḥ
Accusativeāgniveśim āgniveśī āgniveśīn
Instrumentalāgniveśinā āgniveśibhyām āgniveśibhiḥ
Dativeāgniveśaye āgniveśibhyām āgniveśibhyaḥ
Ablativeāgniveśeḥ āgniveśibhyām āgniveśibhyaḥ
Genitiveāgniveśeḥ āgniveśyoḥ āgniveśīnām
Locativeāgniveśau āgniveśyoḥ āgniveśiṣu

Compound āgniveśi -

Adverb -āgniveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria