Declension table of ?āgnivāruṇī

Deva

FeminineSingularDualPlural
Nominativeāgnivāruṇī āgnivāruṇyau āgnivāruṇyaḥ
Vocativeāgnivāruṇi āgnivāruṇyau āgnivāruṇyaḥ
Accusativeāgnivāruṇīm āgnivāruṇyau āgnivāruṇīḥ
Instrumentalāgnivāruṇyā āgnivāruṇībhyām āgnivāruṇībhiḥ
Dativeāgnivāruṇyai āgnivāruṇībhyām āgnivāruṇībhyaḥ
Ablativeāgnivāruṇyāḥ āgnivāruṇībhyām āgnivāruṇībhyaḥ
Genitiveāgnivāruṇyāḥ āgnivāruṇyoḥ āgnivāruṇīnām
Locativeāgnivāruṇyām āgnivāruṇyoḥ āgnivāruṇīṣu

Compound āgnivāruṇi - āgnivāruṇī -

Adverb -āgnivāruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria