Declension table of ?āgnipada

Deva

NeuterSingularDualPlural
Nominativeāgnipadam āgnipade āgnipadāni
Vocativeāgnipada āgnipade āgnipadāni
Accusativeāgnipadam āgnipade āgnipadāni
Instrumentalāgnipadena āgnipadābhyām āgnipadaiḥ
Dativeāgnipadāya āgnipadābhyām āgnipadebhyaḥ
Ablativeāgnipadāt āgnipadābhyām āgnipadebhyaḥ
Genitiveāgnipadasya āgnipadayoḥ āgnipadānām
Locativeāgnipade āgnipadayoḥ āgnipadeṣu

Compound āgnipada -

Adverb -āgnipadam -āgnipadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria