Declension table of ?āgnipada

Deva

MasculineSingularDualPlural
Nominativeāgnipadaḥ āgnipadau āgnipadāḥ
Vocativeāgnipada āgnipadau āgnipadāḥ
Accusativeāgnipadam āgnipadau āgnipadān
Instrumentalāgnipadena āgnipadābhyām āgnipadaiḥ āgnipadebhiḥ
Dativeāgnipadāya āgnipadābhyām āgnipadebhyaḥ
Ablativeāgnipadāt āgnipadābhyām āgnipadebhyaḥ
Genitiveāgnipadasya āgnipadayoḥ āgnipadānām
Locativeāgnipade āgnipadayoḥ āgnipadeṣu

Compound āgnipada -

Adverb -āgnipadam -āgnipadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria