Declension table of ?āgnipāvamānī

Deva

FeminineSingularDualPlural
Nominativeāgnipāvamānī āgnipāvamānyau āgnipāvamānyaḥ
Vocativeāgnipāvamāni āgnipāvamānyau āgnipāvamānyaḥ
Accusativeāgnipāvamānīm āgnipāvamānyau āgnipāvamānīḥ
Instrumentalāgnipāvamānyā āgnipāvamānībhyām āgnipāvamānībhiḥ
Dativeāgnipāvamānyai āgnipāvamānībhyām āgnipāvamānībhyaḥ
Ablativeāgnipāvamānyāḥ āgnipāvamānībhyām āgnipāvamānībhyaḥ
Genitiveāgnipāvamānyāḥ āgnipāvamānyoḥ āgnipāvamānīnām
Locativeāgnipāvamānyām āgnipāvamānyoḥ āgnipāvamānīṣu

Compound āgnipāvamāni - āgnipāvamānī -

Adverb -āgnipāvamāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria