Declension table of ?āgnimārutī

Deva

FeminineSingularDualPlural
Nominativeāgnimārutī āgnimārutyau āgnimārutyaḥ
Vocativeāgnimāruti āgnimārutyau āgnimārutyaḥ
Accusativeāgnimārutīm āgnimārutyau āgnimārutīḥ
Instrumentalāgnimārutyā āgnimārutībhyām āgnimārutībhiḥ
Dativeāgnimārutyai āgnimārutībhyām āgnimārutībhyaḥ
Ablativeāgnimārutyāḥ āgnimārutībhyām āgnimārutībhyaḥ
Genitiveāgnimārutyāḥ āgnimārutyoḥ āgnimārutīnām
Locativeāgnimārutyām āgnimārutyoḥ āgnimārutīṣu

Compound āgnimāruti - āgnimārutī -

Adverb -āgnimāruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria