Declension table of ?āgnīndra

Deva

NeuterSingularDualPlural
Nominativeāgnīndram āgnīndre āgnīndrāṇi
Vocativeāgnīndra āgnīndre āgnīndrāṇi
Accusativeāgnīndram āgnīndre āgnīndrāṇi
Instrumentalāgnīndreṇa āgnīndrābhyām āgnīndraiḥ
Dativeāgnīndrāya āgnīndrābhyām āgnīndrebhyaḥ
Ablativeāgnīndrāt āgnīndrābhyām āgnīndrebhyaḥ
Genitiveāgnīndrasya āgnīndrayoḥ āgnīndrāṇām
Locativeāgnīndre āgnīndrayoḥ āgnīndreṣu

Compound āgnīndra -

Adverb -āgnīndram -āgnīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria