Declension table of ?āgnīndra

Deva

MasculineSingularDualPlural
Nominativeāgnīndraḥ āgnīndrau āgnīndrāḥ
Vocativeāgnīndra āgnīndrau āgnīndrāḥ
Accusativeāgnīndram āgnīndrau āgnīndrān
Instrumentalāgnīndreṇa āgnīndrābhyām āgnīndraiḥ āgnīndrebhiḥ
Dativeāgnīndrāya āgnīndrābhyām āgnīndrebhyaḥ
Ablativeāgnīndrāt āgnīndrābhyām āgnīndrebhyaḥ
Genitiveāgnīndrasya āgnīndrayoḥ āgnīndrāṇām
Locativeāgnīndre āgnīndrayoḥ āgnīndreṣu

Compound āgnīndra -

Adverb -āgnīndram -āgnīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria