Declension table of ?āgnīdhryā

Deva

FeminineSingularDualPlural
Nominativeāgnīdhryā āgnīdhrye āgnīdhryāḥ
Vocativeāgnīdhrye āgnīdhrye āgnīdhryāḥ
Accusativeāgnīdhryām āgnīdhrye āgnīdhryāḥ
Instrumentalāgnīdhryayā āgnīdhryābhyām āgnīdhryābhiḥ
Dativeāgnīdhryāyai āgnīdhryābhyām āgnīdhryābhyaḥ
Ablativeāgnīdhryāyāḥ āgnīdhryābhyām āgnīdhryābhyaḥ
Genitiveāgnīdhryāyāḥ āgnīdhryayoḥ āgnīdhryāṇām
Locativeāgnīdhryāyām āgnīdhryayoḥ āgnīdhryāsu

Adverb -āgnīdhryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria