Declension table of ?āgnīdhrya

Deva

MasculineSingularDualPlural
Nominativeāgnīdhryaḥ āgnīdhryau āgnīdhryāḥ
Vocativeāgnīdhrya āgnīdhryau āgnīdhryāḥ
Accusativeāgnīdhryam āgnīdhryau āgnīdhryān
Instrumentalāgnīdhryeṇa āgnīdhryābhyām āgnīdhryaiḥ āgnīdhryebhiḥ
Dativeāgnīdhryāya āgnīdhryābhyām āgnīdhryebhyaḥ
Ablativeāgnīdhryāt āgnīdhryābhyām āgnīdhryebhyaḥ
Genitiveāgnīdhryasya āgnīdhryayoḥ āgnīdhryāṇām
Locativeāgnīdhrye āgnīdhryayoḥ āgnīdhryeṣu

Compound āgnīdhrya -

Adverb -āgnīdhryam -āgnīdhryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria