Declension table of ?āgnīdhrīya

Deva

MasculineSingularDualPlural
Nominativeāgnīdhrīyaḥ āgnīdhrīyau āgnīdhrīyāḥ
Vocativeāgnīdhrīya āgnīdhrīyau āgnīdhrīyāḥ
Accusativeāgnīdhrīyam āgnīdhrīyau āgnīdhrīyān
Instrumentalāgnīdhrīyeṇa āgnīdhrīyābhyām āgnīdhrīyaiḥ āgnīdhrīyebhiḥ
Dativeāgnīdhrīyāya āgnīdhrīyābhyām āgnīdhrīyebhyaḥ
Ablativeāgnīdhrīyāt āgnīdhrīyābhyām āgnīdhrīyebhyaḥ
Genitiveāgnīdhrīyasya āgnīdhrīyayoḥ āgnīdhrīyāṇām
Locativeāgnīdhrīye āgnīdhrīyayoḥ āgnīdhrīyeṣu

Compound āgnīdhrīya -

Adverb -āgnīdhrīyam -āgnīdhrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria