Declension table of ?āgnīdhrī

Deva

FeminineSingularDualPlural
Nominativeāgnīdhrī āgnīdhryau āgnīdhryaḥ
Vocativeāgnīdhri āgnīdhryau āgnīdhryaḥ
Accusativeāgnīdhrīm āgnīdhryau āgnīdhrīḥ
Instrumentalāgnīdhryā āgnīdhrībhyām āgnīdhrībhiḥ
Dativeāgnīdhryai āgnīdhrībhyām āgnīdhrībhyaḥ
Ablativeāgnīdhryāḥ āgnīdhrībhyām āgnīdhrībhyaḥ
Genitiveāgnīdhryāḥ āgnīdhryoḥ āgnīdhrīṇām
Locativeāgnīdhryām āgnīdhryoḥ āgnīdhrīṣu

Compound āgnīdhri - āgnīdhrī -

Adverb -āgnīdhri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria