Declension table of ?āgnidatteya

Deva

MasculineSingularDualPlural
Nominativeāgnidatteyaḥ āgnidatteyau āgnidatteyāḥ
Vocativeāgnidatteya āgnidatteyau āgnidatteyāḥ
Accusativeāgnidatteyam āgnidatteyau āgnidatteyān
Instrumentalāgnidatteyena āgnidatteyābhyām āgnidatteyaiḥ āgnidatteyebhiḥ
Dativeāgnidatteyāya āgnidatteyābhyām āgnidatteyebhyaḥ
Ablativeāgnidatteyāt āgnidatteyābhyām āgnidatteyebhyaḥ
Genitiveāgnidatteyasya āgnidatteyayoḥ āgnidatteyānām
Locativeāgnidatteye āgnidatteyayoḥ āgnidatteyeṣu

Compound āgnidatteya -

Adverb -āgnidatteyam -āgnidatteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria