Declension table of ?āgniṣṭomya

Deva

NeuterSingularDualPlural
Nominativeāgniṣṭomyam āgniṣṭomye āgniṣṭomyāni
Vocativeāgniṣṭomya āgniṣṭomye āgniṣṭomyāni
Accusativeāgniṣṭomyam āgniṣṭomye āgniṣṭomyāni
Instrumentalāgniṣṭomyena āgniṣṭomyābhyām āgniṣṭomyaiḥ
Dativeāgniṣṭomyāya āgniṣṭomyābhyām āgniṣṭomyebhyaḥ
Ablativeāgniṣṭomyāt āgniṣṭomyābhyām āgniṣṭomyebhyaḥ
Genitiveāgniṣṭomyasya āgniṣṭomyayoḥ āgniṣṭomyānām
Locativeāgniṣṭomye āgniṣṭomyayoḥ āgniṣṭomyeṣu

Compound āgniṣṭomya -

Adverb -āgniṣṭomyam -āgniṣṭomyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria