Declension table of ?āgneyapāvamānī

Deva

FeminineSingularDualPlural
Nominativeāgneyapāvamānī āgneyapāvamānyau āgneyapāvamānyaḥ
Vocativeāgneyapāvamāni āgneyapāvamānyau āgneyapāvamānyaḥ
Accusativeāgneyapāvamānīm āgneyapāvamānyau āgneyapāvamānīḥ
Instrumentalāgneyapāvamānyā āgneyapāvamānībhyām āgneyapāvamānībhiḥ
Dativeāgneyapāvamānyai āgneyapāvamānībhyām āgneyapāvamānībhyaḥ
Ablativeāgneyapāvamānyāḥ āgneyapāvamānībhyām āgneyapāvamānībhyaḥ
Genitiveāgneyapāvamānyāḥ āgneyapāvamānyoḥ āgneyapāvamānīnām
Locativeāgneyapāvamānyām āgneyapāvamānyoḥ āgneyapāvamānīṣu

Compound āgneyapāvamāni - āgneyapāvamānī -

Adverb -āgneyapāvamāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria