Declension table of ?āgneyaindra

Deva

NeuterSingularDualPlural
Nominativeāgneyaindram āgneyaindre āgneyaindrāṇi
Vocativeāgneyaindra āgneyaindre āgneyaindrāṇi
Accusativeāgneyaindram āgneyaindre āgneyaindrāṇi
Instrumentalāgneyaindreṇa āgneyaindrābhyām āgneyaindraiḥ
Dativeāgneyaindrāya āgneyaindrābhyām āgneyaindrebhyaḥ
Ablativeāgneyaindrāt āgneyaindrābhyām āgneyaindrebhyaḥ
Genitiveāgneyaindrasya āgneyaindrayoḥ āgneyaindrāṇām
Locativeāgneyaindre āgneyaindrayoḥ āgneyaindreṣu

Compound āgneyaindra -

Adverb -āgneyaindram -āgneyaindrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria