Declension table of ?āgnendra

Deva

NeuterSingularDualPlural
Nominativeāgnendram āgnendre āgnendrāṇi
Vocativeāgnendra āgnendre āgnendrāṇi
Accusativeāgnendram āgnendre āgnendrāṇi
Instrumentalāgnendreṇa āgnendrābhyām āgnendraiḥ
Dativeāgnendrāya āgnendrābhyām āgnendrebhyaḥ
Ablativeāgnendrāt āgnendrābhyām āgnendrebhyaḥ
Genitiveāgnendrasya āgnendrayoḥ āgnendrāṇām
Locativeāgnendre āgnendrayoḥ āgnendreṣu

Compound āgnendra -

Adverb -āgnendram -āgnendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria