Declension table of ?āgnāvaiṣṇavā

Deva

FeminineSingularDualPlural
Nominativeāgnāvaiṣṇavā āgnāvaiṣṇave āgnāvaiṣṇavāḥ
Vocativeāgnāvaiṣṇave āgnāvaiṣṇave āgnāvaiṣṇavāḥ
Accusativeāgnāvaiṣṇavām āgnāvaiṣṇave āgnāvaiṣṇavāḥ
Instrumentalāgnāvaiṣṇavayā āgnāvaiṣṇavābhyām āgnāvaiṣṇavābhiḥ
Dativeāgnāvaiṣṇavāyai āgnāvaiṣṇavābhyām āgnāvaiṣṇavābhyaḥ
Ablativeāgnāvaiṣṇavāyāḥ āgnāvaiṣṇavābhyām āgnāvaiṣṇavābhyaḥ
Genitiveāgnāvaiṣṇavāyāḥ āgnāvaiṣṇavayoḥ āgnāvaiṣṇavānām
Locativeāgnāvaiṣṇavāyām āgnāvaiṣṇavayoḥ āgnāvaiṣṇavāsu

Adverb -āgnāvaiṣṇavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria