Declension table of ?āgnāvaiṣṇava

Deva

NeuterSingularDualPlural
Nominativeāgnāvaiṣṇavam āgnāvaiṣṇave āgnāvaiṣṇavāni
Vocativeāgnāvaiṣṇava āgnāvaiṣṇave āgnāvaiṣṇavāni
Accusativeāgnāvaiṣṇavam āgnāvaiṣṇave āgnāvaiṣṇavāni
Instrumentalāgnāvaiṣṇavena āgnāvaiṣṇavābhyām āgnāvaiṣṇavaiḥ
Dativeāgnāvaiṣṇavāya āgnāvaiṣṇavābhyām āgnāvaiṣṇavebhyaḥ
Ablativeāgnāvaiṣṇavāt āgnāvaiṣṇavābhyām āgnāvaiṣṇavebhyaḥ
Genitiveāgnāvaiṣṇavasya āgnāvaiṣṇavayoḥ āgnāvaiṣṇavānām
Locativeāgnāvaiṣṇave āgnāvaiṣṇavayoḥ āgnāvaiṣṇaveṣu

Compound āgnāvaiṣṇava -

Adverb -āgnāvaiṣṇavam -āgnāvaiṣṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria