Declension table of ?āgnāvaiṣṇavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āgnāvaiṣṇavam | āgnāvaiṣṇave | āgnāvaiṣṇavāni |
Vocative | āgnāvaiṣṇava | āgnāvaiṣṇave | āgnāvaiṣṇavāni |
Accusative | āgnāvaiṣṇavam | āgnāvaiṣṇave | āgnāvaiṣṇavāni |
Instrumental | āgnāvaiṣṇavena | āgnāvaiṣṇavābhyām | āgnāvaiṣṇavaiḥ |
Dative | āgnāvaiṣṇavāya | āgnāvaiṣṇavābhyām | āgnāvaiṣṇavebhyaḥ |
Ablative | āgnāvaiṣṇavāt | āgnāvaiṣṇavābhyām | āgnāvaiṣṇavebhyaḥ |
Genitive | āgnāvaiṣṇavasya | āgnāvaiṣṇavayoḥ | āgnāvaiṣṇavānām |
Locative | āgnāvaiṣṇave | āgnāvaiṣṇavayoḥ | āgnāvaiṣṇaveṣu |