Declension table of ?āgnāvaiṣṇava

Deva

MasculineSingularDualPlural
Nominativeāgnāvaiṣṇavaḥ āgnāvaiṣṇavau āgnāvaiṣṇavāḥ
Vocativeāgnāvaiṣṇava āgnāvaiṣṇavau āgnāvaiṣṇavāḥ
Accusativeāgnāvaiṣṇavam āgnāvaiṣṇavau āgnāvaiṣṇavān
Instrumentalāgnāvaiṣṇavena āgnāvaiṣṇavābhyām āgnāvaiṣṇavaiḥ āgnāvaiṣṇavebhiḥ
Dativeāgnāvaiṣṇavāya āgnāvaiṣṇavābhyām āgnāvaiṣṇavebhyaḥ
Ablativeāgnāvaiṣṇavāt āgnāvaiṣṇavābhyām āgnāvaiṣṇavebhyaḥ
Genitiveāgnāvaiṣṇavasya āgnāvaiṣṇavayoḥ āgnāvaiṣṇavānām
Locativeāgnāvaiṣṇave āgnāvaiṣṇavayoḥ āgnāvaiṣṇaveṣu

Compound āgnāvaiṣṇava -

Adverb -āgnāvaiṣṇavam -āgnāvaiṣṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria