Declension table of ?āgnāpauṣṇā

Deva

FeminineSingularDualPlural
Nominativeāgnāpauṣṇā āgnāpauṣṇe āgnāpauṣṇāḥ
Vocativeāgnāpauṣṇe āgnāpauṣṇe āgnāpauṣṇāḥ
Accusativeāgnāpauṣṇām āgnāpauṣṇe āgnāpauṣṇāḥ
Instrumentalāgnāpauṣṇayā āgnāpauṣṇābhyām āgnāpauṣṇābhiḥ
Dativeāgnāpauṣṇāyai āgnāpauṣṇābhyām āgnāpauṣṇābhyaḥ
Ablativeāgnāpauṣṇāyāḥ āgnāpauṣṇābhyām āgnāpauṣṇābhyaḥ
Genitiveāgnāpauṣṇāyāḥ āgnāpauṣṇayoḥ āgnāpauṣṇānām
Locativeāgnāpauṣṇāyām āgnāpauṣṇayoḥ āgnāpauṣṇāsu

Adverb -āgnāpauṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria